Proceedings of one day seminar on

Dr. FATAH SINGH - HIS LIFE AND WORKS

(27th April, 2008)

Home Page

 

Veda interpretation based on vedic glossary - Dr.(Mrs.) Pravesh Saksena

Vedic Symbolism based on vedic glossary - Dr. Abhaya Dev Sharma

Importance of Veda in daily life - Prof. (Mrs.) Yogini Himanshu Vyas

A survey of Vedic Etymology - Dr. Shashi Tiwari

A survey of Vedic monotheism and Omkar - Dr. Aruna Shukla

Vedic Darshan - A direction and thought - Dr. Pratibha Shukla

A survey of Dhai Akshar Ved Ke - Dr. Shashi Prabha Goyal

Vedic view of Arya - Shudra controversy - Dr. Surendra Kumar

Dayanand and his vedic interpretation - Shri Gopal Swami Sarasvati

A survey of Kamayani  -  Smt. Sushma Pal Malhotra

Summary of Proceedings - Dr. Shashi Prabha Goyal

 

 

 

First published : 30-4-2008 AD(Vaishaakha krishna navamee, Vikrama samvat 2065)

वैदिक विश्वबन्धुत्व एवं शान्ति:

- प्रो. डा. योगिनी एच. व्यास

प्रोफेसर इन्चार्ज, पी.जी. सेनर,

संस्कृत विभागाध्यक्ष,

उमा र्ट्स कालेज, गाधीनगर

एतद्देशस्य भारतस्य महत्सौभाग्यमस्ति यत् त्र विश्वस्य प्राचीनतममतिविपुलं सुद्ध संसारस्य अज्ञानान्धकारापहं विश्वकल्याणविधायकं वैदिकवाङ्मयं विद्यते वेदा: विविधविज्ञानराशयः कर्तव्याकर्तव्यबोधका: जीवनपथप्रदर्शक: आचारसंचारका: संस्कृतेराधाररूपा: शुभाशुभनिदर्शक: विश्वहितसम्पादका: ऐहिकामुष्मिकसकलविधश्रेयसां संसाधका: विश्वशान्तिसाधका: ज्ञानालोकप्रसारका: सत्यासत्यताया: तरणयः नैराश्यविनाशका: चतुर्वर्गावापि सोपानस्वरूपा: विश्वस्य पुरतः विराजन्ते सर्वेऽपि विद्वद्जललजा: ? दार्शनिका: आचारव्यवहारशिक्षणप्रवरा: स्मृतिकारा: शब्दतत्त्वमीमांसका: वैयाकरणाः अन्ये विविधशास्त्रकारा: वेदानां परमप्रामाण्यमङ्गीकुर्वन् वेदेष मानवजीवनदर्शनतत्त्वानि पश्यन्ति

                  भारतवर्षे शाश्वतनीतिनिचयस्य मूलाधार:, सदाचारस्य अभ्यासभूमि:, सत्यस्य तथा तितिक्षाया: शिक्षासदनम् 'वसुधैव कुटुम्बकम्', ' नो भद्रा: क्रतवो यन्तु विश्वतः', 'तन्मे मनः शिव संकल्पमस्तु', 'मित्रस्य चक्षुषा समीक्षामहे', 'मधुमती वाचमुदेयम्', 'माता भूमि: पुत्रोऽहं पृथिव्या:' इति र्मवाणी भारतमृत्तिकात् एव समुद्भूता विश्वकल्याणाय विश्वप्रेमपरिवर्धनं, कर्तव्यनिर्वहणं, आरोग्यपरीक्षणं, स्त्रीणामादरणं, न्यायमार्गेण धनोपार्जनं, सत्यभाषणं, सत्संगम: सुपथगमनमित्यांशा: ? सर्वदोपयुक्ता: भवन्तीति वैदिकसाहित्यं(?) विज्ञापयन्ति

          विश्वशान्तिकामनायै ऋषि: अथर्ववेदे कथयन्ति - शान्ता द्यौ: शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् शान्ता उदन्वतीरापः शान्ता नः सन्त्वषधी: ।। - अथर्ववेद १९..

          यदा यदाऽपि राष्ट्रणां मध्ये महायुद्धमभूत्, तदा तदा तत्र अज्ञानता एव मूलम् तत्र वेदस्याध्यात्मज्ञानं विना भौतिकविज्ञानं विश्वसंरक्षणाय नालम् अतः विश्वशान्तिस्थापनायै भौतिकविज्ञानेन सह अध्यात्मज्ञानमपि नितरामावश्यकमिति भारतदेशोऽयं गद्गुरुरूपोऽस्ति पवित्रतमोऽयं भारतदेशः कर्मभूमिरिति चिरात्परिगण्यते कस्यापि देशस्य समाजस्य वा पवित्रतायां देशसमाजन्तर्गतैरनुष्ठीयमानं र्मै कारणम् कायेन मनसा वाचा चोच्चावचानि कर्माणि मानवै: क्रियन्ते किं सुकृतं किं वा दुष्कृतम् एतत् निर्णयाय श्रुति: स्मृतिस्सदाचार आत्मनस्तुष्टिरेव इति सन्ति साधनानि । अतः  एव भारतदेशं प्रति कथितम् यथा -

अत्रापि भारतं श्रेष्ठ जम्बूद्वीपे महामुने यतो हि कर्मभूरेषां ततोऽन्या भोगभूमयः ।। त्र जन्मसहस्राणां सहस्रैरपि सोत्तम: कदाचिल्लभते जन्तुर्मनुष्य पुण्यसंचयात् ।। - विष्णुपुराणम्

          राष्ट्रमुन्नेतु कीदृशा: जना: ऋतव:? पर्जन्या: कामा: स्यरित्याकांक्षायां यथा राष्ट्रसूक्तमन्त्र: निर्दिष्ट: -

ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् - - - योगक्षेमो नः कल्पन्ताम् - यजुर्वेद: २२.२२

          ऋग्वेदस्य अस्मिन् प्रसिद्धे मन्त्रे समनस्त्वस्यादर्श:? तः मनुजानां सहभावनाया: साहचर्यस्य वा  पराकाष्ठां प्राप्नोति -

समानी आकूति: समाना हृदयानि : समानमस्तु वो मनो यथा : सुहासति ।। - ऋग्वेद १०.१९१.

          पारस्परिक सौमनस: कृते वैदिक ऋषि: ब्रूते -

अनुव्रतः पितु: पुत्रो मात्रा भवतु संमना: जाया पत्ये मधुमतीं वाचं वदतु शान्तिवाम् ।। - अथर्ववेद .३०.

          अस्माकं वैदिक वाङ्मये राष्ट्रशब्द: वैदिकै: ऋषिभि: वारंवारं प्रयुज्यते स्वराज्यस्योद्घषोऽपि 'अर्चन्ननु स्वराज्यम्' , 'कृण्वन्तो विश्वमार्यम्', सा प्रथमा संस्कृति: विश्ववारा, 'वयं राष्ट्रे जागयाम पुरोहिता:' इति वेदस्योद्घ: आर्याजा? प्रथमसंस्कृतेर्विश्वस्मिन् विश्वे प्रतिष्ठितस्य रूपान्तरेण प्रचलितस्य सांस्कृतिक विभवस्य समुद्घ:

          नारीमचर्चिकया? मद टेरेसा महाभागया विश्वशान्त्य षड्-विध: मार्ग: आदिष्टोऽस्ति -

1. Silence before God

The fruit of silence is prayer

The fruit of prayer is faith

The fruit of faith is love

The fruit of love is service

The fruit of service is peace

          विश्वमानवस्य विचार: (concept of world citizen) ऋग्वेदे 'यस्य ते विश्वमानुष:' निरूपितोऽस्ति वैदिकऋषीणां मनसि 'यत्र विश्वं भवति एकनडम्' भावनाऽस्ति

अहोभाग्य अस्माकं संप्रप्त हृदयस्य शिलायां मे ? - - - - --

Prof. Dr. Yogini Vyas,

Plot no. 1435 C/I,

Sector - 2B,

Gandhinagar,

Phone - 079-23226720

 

This page was last updated on 08/19/10